श्री गणेश द्वादशनामावली

श्री गणेश द्वादशनामावली

गणेशजी के अनेक नाम हैं लेकिन ये 12 नाम प्रमुख हैं। निम्नलिखित श्री गणेश के द्वादश नाम नारद पुरान में पहली बार गणेश द्वादश नामावलि मे लिखित है |


विद्यारम्भ तथा विवाह के पूजन के प्रथम मे इन नामो से गणपति की आराधना का विधान है |

नारद पुराण में लिखित श्री गणेश द्वादशनामावली -

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

उपरोक्त द्वादश नामावली के अनुशार श्री गणेश के १२ नाम -

  • वक्रतुंड
  •  एकदन्त
  •  कृष्णपिगाक्ष
  • गजवक्त्रं
  •  लम्बोदर
  • विकट
  •  विघ्नराज,
  • धुम्रवर्ण,
  • भालचंद्र,
  • विनायक
  •  गणपति
  •  गजानन

Comments

Popular posts from this blog

पांडवों की मशाल

सुविचार

सिगिरिया पर्वत यानी रावण का महल