Power of 10

Power of 10 

Reference Shloka - 

एकं दशशतं चैव सहस्रमयुतं तथा ।
लक्षं च नियुतं चैव कोटिरर्बुदमेव च ॥
वृन्दः खर्वो निखर्वश्च शङ्खः पद्मं च सागरः ।
अन्त्यं मध्यं परार्द्ध्यं च दशवृद्ध्या यथाक्रमम् ॥

(0 to 17)

एकम् 10^0 = 1

दश 10^1 =10

शतम् 10^2 = 100

सहस्रम् 10^3 = 1000

अयुतम् 10^4 = 10000

लक्षम् 10^5 = 100000

नियुतम् 10^6 = 1000000

कोटि: 10^7 = 10000000

अर्बुदम् 10^8 = 100000000

वृन्दम् 10^9 = 1000000000

खर्व: 10^10 = 10000000000

निखर्व: 10^11 = 100000000000

शङ्खः 10^12 = 1000000000000

पद्म: 10^13 = 10000000000000

सागर: 10^14 = 100000000000000

अन्त्यम् 10^15 = 1000000000000000

मध्यम् 10^16 = 10000000000000000

परार्धम् 10^17 = 100000000000000000

Comments

Popular posts from this blog

पांडवों की मशाल

सुविचार

सिगिरिया पर्वत यानी रावण का महल